Question:

चित्राणि यथासंयुक्तं मिलयत। 

Show Hint

चित्राणि सहस्रदृष्टि निर्णीतानि अनुकूल्येण मिलयत, यः शब्दार्थेण चित्रसङ्ग्रहं सुनिश्चितं प्रदत्तं करिष्यति।
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

चरण 1: चित्राणां अवलोकनं। 
प्रत्येकं चित्रं यथावत् निरीक्ष्य, तस्य विषये सम्बन्धितं वर्णनं द्रष्टव्यम्। प्रत्येकं चित्रं दत्तं विकल्पेण योग्यतया मिलयितव्यम्। 
(1) चित्र 1: प्रथमं चित्रं मुद्रापटं दर्शयति, यः "मुद्रापटम् (A)" इति योग्यतया उत्तरं प्रकटयति। 
(2) चित्र 2: द्वितीयं चित्रं वस्त्रपरिधानं दर्शयति, यः "वस्त्रपरिधानम् (B)" इति योग्यतया उत्तरं प्रकटयति। 
(3) चित्र 3: तृतीयं चित्रं खाद्यपदार्थं संग्रहणं दर्शयति, यः "खाद्यपदार्थं संग्रहणम् (C)" इति योग्यतया उत्तरं प्रकटयति। 
(4) चित्र 4: चतुर्थं चित्रं प्राचीनलेखं दर्शयति, यः "प्राचीनलेखः (D)" इति योग्यतया उत्तरं प्रकटयति। 
(5) चित्र 5: पञ्चमं चित्रं आकाशदृश्यं दर्शयति, यः "आकाशदृश्यं (E)" इति योग्यतया उत्तरं प्रकटयति। 
चरण 2: निष्कर्षः। 
सर्वे चित्राणि यथासंयुक्तं मिलयित्वा, उक्तानि उत्तराणि सह प्रतिवेदनम्। 
- (1) चित्र 1 - (A) मुद्रापटम् 
- (2) चित्र 2 - (B) वस्त्रपरिधानम् 
- (3) चित्र 3 - (C) खाद्यपदार्थं संग्रहणम् 
- (4) चित्र 4 - (D) प्राचीनलेखः 
- (5) चित्र 5 - (E) आकाशदृश्यं 
 

Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions