Question:

चित्रं दृष्ट्वा नामानि लिखत। (5 तः 4) 

Show Hint

चित्रपदकोशस्य प्रश्नानां कृते, दैनन्दिनजीवने उपयुज्यमानानां वस्तूनां संस्कृतनामानि स्मर्तुं प्रयत्नं कुर्वन्तु। शब्दकोशस्य निर्माणं सहायकं भविष्यति।
(For picture vocabulary questions, try to remember the Sanskrit names of objects used in daily life. Creating a vocabulary list will be helpful.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

पदक्षेपः 1: प्रश्नस्य अवगमनम्:
अस्मिन् प्रश्ने, प्रदत्तानि चित्राणि अभिज्ञाय तेषां संस्कृतनामानि लेखितव्यानि।
(In this question, we need to identify the given pictures and write their names in Sanskrit.)
पदक्षेपः 2: विस्तृतं स्पष्टीकरणम्:
अधः प्रत्येकस्य चित्रस्य कृते संस्कृतनाम दत्तम् अस्ति:
(Below is the Sanskrit name for each picture:)
(1) चित्रं स्यूतस्य अस्ति। अतः, नाम स्यूतः
(The picture is of a bag. Therefore, the name is Sūtaḥ.)
(2) चित्रं युतकस्य अस्ति। अतः, नाम युतकम्
(The picture is of a shirt. Therefore, the name is Yutakam.)
(3) इदं चित्रं नवनीतस्य प्रतिभाति। अतः, नाम नवनीतम्
(This picture appears to be of butter. Therefore, the name is Navanītam.)
(4) चित्रस्य अधः 'आमलकम्' इति लिखितम् अस्ति। अतः, नाम आमलकम्
(Below the picture, 'Āmalakam' is written. Therefore, the name is Āmalakam.)
(5) चित्रम् आरक्षकस्य अस्ति। अतः, नाम आरक्षकः
(The picture is of a policeman. Therefore, the name is Ārakṣakaḥ.)
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions