- Citric Acid is produced by Aspergillus niger, which is used in large-scale production for industrial processes. Therefore, (A) - (I) is correct.
- Ethanol is produced by Saccharomyces cerevisiae (baker's yeast), which is widely used for fermentation processes. Hence, (B) - (II) is correct.
- Statins, a group of drugs used to lower cholesterol, are produced by Monascus purpureus, a species of mold. Hence, (C) - (III) is correct.
- Cyclosporin A, an immunosuppressive drug, is produced by Trichoderma polysporum, used to prevent organ rejection. Therefore, (D) - (IV) is correct.
Correct Match: (A) - (I), (B) - (II), (C) - (III), (D) - (IV)
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।
'दुष्कृतम्' इत्यस्य सन्धि-विच्छेदं कुरुत ।