दिए गए गद्य अंशों में से किसी एक का सरल हिंदी में अनुवाद कीजिए।
संस्कृत गद्यांश:
ध्याय धारयेद् धर्मं मध्यमं जाति: परमं गर्वितोऽस्मि।
धन्यान् ज्ञायाः। धृतव्रतिनां ज्ञानं द्रविणं च ऋषयः।
दिए गए गद्य अंशों में से किसी एक का सरल हिंदी में अनुवाद कीजिए।
संस्कृत गद्यांश:
कर्मणि मे धाराभाषा मन-मेघ-वायवा:।
ज्ञानप्रभायाः नाशिनं देयं कीर्तिमतो: जीवितम्।
दिए गए संस्कृत गद्यांशों में से किसी एक का सरल हिंदी में अनुवाद कीजिए।
संस्कृत गद्यांश:
संस्कृत साहित्यस्य आदिकवि: वाल्मीकि:, महाकवय: कालिदास:।काव्यकुलगुरु: कालिदास:। अन्ये च भार-भारती भाषायामपि महाकवय: वर्तन्ते। यथैव अत्रापि पाठकानां हृदि विस्तारिते। इयं भाषा अमृतम:।मातृभूमि समानमपि वन्दनीयं च, यतो भारतस्य: स्वातंत्र्यं, गौरवम्, अज्ञातजयं सांस्कृतिकधरोकम सत्यव्रतेन सुरक्षितं संरक्षितम्।
दिए गए संस्कृत गद्यांशों में से किसी एक का सरल हिंदी में अनुवाद कीजिए।
संस्कृत गद्यांश:
मैत्रेयी उवाच-यदहं सर्व पृथिवी वित्तेन पूर्णा स्याम, तत्किं नेनामृता स्यामिति।याज्ञवल्क्य उवाच-नेति। यथैवोपकरणवतां जीवनं तथैव ते जीवनं स्यात्। अनुपलब्ध्वा तु नाशासि वितेनैति। मा मैत्रेयी क्वथा नः।सति तं प्रियं भवेत्।
दिए गए संस्कृत गद्यांश (वाराणसी) का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए :
वाराणसी सुप्रसिद्धा प्राचीना नगरी। इयं विमलसलिलतस्य गङ्गायाः कूले स्थिताः। अस्या: घटटानां वरण्याकृतिः; पङ्क्तितः धवलायां चन्द्रिकायां बहु रजते। आगन्तुकाः पर्यटकाः देशेषु: नित्यं अत्र आयान्ति, अस्याः घटटालानां शोभा विलोक्य इयं बहु प्रशंसिता।
दिए गए संस्कृत गद्यांश (राजनीतिक संवाद) का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए :
आहा! राष्ट्रदेवः! यवनराज! एकम् इदं भारतराज्यं, बहूनि चान्य राज्यानि, बहवश्च शासकाः। त्वं मैत्रीं \- इच्छसि, तान् विभज्य भारतं जेत्तुम् इच्छसि। आम्भीकिः चायं प्रत्यक्षं प्रणमामः।