शङ्करः कस्मिन् प्रदेशे जन्म लेभे ?
माध्यमभाषया उत्तरं लिखत। (2 तः 1)
महर्षिः कणादः परमाणु विषयं किं प्रतिपादितवान्?
माध्यमभाषया उत्तरं लिखत। (2 तः 1)
काकेन कः उपायः उक्तः?
सातवाहनः कः आसीत् ?
भोजप्रबन्धस्य लेखकः कः ?
'नागानन्दम्' इति नाटके अङ्काः सन्ति