निम्नलिखित प्रश्नों में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में लिखिए : (i) सुवर्णस्य किं मुख्य दुःखम् ? (ii) कीर्तिः केन वर्धते ? (iii) वाराणसी नगरी कुत्र स्थिता ? (iv) आरुणिः कः आसीत् ? (v) चन्द्रशेखरः स्वगृहं किम् अवदत् ?
प्रश्न का उत्तर संस्कृत में लिखिए : सिखधर्मस्य दशमो गुरुः कः आसीत् ?
प्रश्न का उत्तर संस्कृत में लिखिए : कः राजानं सातवाहनं विद्यायुक्तं चकार ?
प्रश्न का उत्तर संस्कृत में लिखिए : अध्यापकः आफताबं कस्य चरित विषये प्रश्नं अपृच्छत् ?
प्रश्न का उत्तर संस्कृत में लिखिए : सिखधर्मस्य दशमो गुरुः कः आसीत् ?
प्रश्न का उत्तर संस्कृत में लिखिए : सुमेधा कस्य तनया आसीत् ?