निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में लिखिए : (i) आरुणिः कः आसीत् ? (ii) वीरः केन पूज्यते ? (iii) चन्द्रशेखरः स्वनाम किम् अवदत् ? (iv) मैत्री केन वर्धते ?
प्रश्न का उत्तर संस्कृत में लिखिए : सिखधर्मस्य दशमो गुरुः कः आसीत् ?
प्रश्न का उत्तर संस्कृत में लिखिए : कः राजानं सातवाहनं विद्यायुक्तं चकार ?
प्रश्न का उत्तर संस्कृत में लिखिए : अध्यापकः आफताबं कस्य चरित विषये प्रश्नं अपृच्छत् ?
प्रश्न का उत्तर संस्कृत में लिखिए : सिखधर्मस्य दशमो गुरुः कः आसीत् ?
प्रश्न का उत्तर संस्कृत में लिखिए : सुमेधा कस्य तनया आसीत् ?