(क) निम्नलिखित में से किसी एक पात्र का चरित्र-चित्रण हिन्दी में कीजिए:
(i) 'दीनबन्धुः ज्योतिबाफूले' पाठ के आधार पर 'ज्योतिबा फूले' का ।
(ii) 'वयं भारतीयाः' पाठ के आधार पर 'रमानाथ' का ।
(iii) 'कारुणिको जीमूतवाहनः' पाठ के आधार पर 'गरुड़' का ।
(ख) निम्नलिखित में से किसी एक प्रश्न का उत्तर संस्कृत में दीजिए :
(i) शङ्करः कुत्र जन्म लेभे ?
(ii) जीमूतवाहनस्य पितुर्नाम किम् ?
(iii) मदनमोहनमालवीयस्य जनकः कः आसीत् ?
माध्यमभाषया उत्तरं लिखत। (2 तः 1)
महर्षिः कणादः परमाणु विषयं किं प्रतिपादितवान्?
माध्यमभाषया उत्तरं लिखत। (2 तः 1)
काकेन कः उपायः उक्तः?
सातवाहनः कः आसीत् ?
भोजप्रबन्धस्य लेखकः कः ?
'नागानन्दम्' इति नाटके अङ्काः सन्ति