Match List-I with List-II
List-I | List-II |
---|---|
(A) \( f(x) = |x| \) | (I) Not differentiable at \( x = -2 \) only |
(B) \( f(x) = |x + 2| \) | (II) Not differentiable at \( x = 0 \) only |
(C) \( f(x) = |x^2 - 4| \) | (III) Not differentiable at \( x = 2 \) only |
(D) \( f(x) = |x - 2| \) | (IV) Not differentiable at \( x = 2, -2 \) only |
Choose the correct answer from the options given below:
Match List-I with List-II
List-I | List-II |
---|---|
(A) \( f(x) = |x| \) | (I) Not differentiable at \( x = -2 \) only |
(B) \( f(x) = |x + 2| \) | (II) Not differentiable at \( x = 0 \) only |
(C) \( f(x) = |x^2 - 4| \) | (III) Not differentiable at \( x = 2 \) only |
(D) \( f(x) = |x - 2| \) | (IV) Not differentiable at \( x = 2, -2 \) only |
Choose the correct answer from the options given below:
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।
'दुष्कृतम्' इत्यस्य सन्धि-विच्छेदं कुरुत ।