Match List-I with List-II
List-I (Youth Programme in India) | List-II (Focus/Aim) |
---|---|
(A) Scouts and Guides | (I) Aims at involving college level students in programmes of social service and national development |
(B) The National Service Scheme | (II) Aimed at making the youth participate in the development processes of their respective countries |
(C) Commonwealth Youth Programme | (III) Provides opportunities for students to involve themselves, on a whole-time basis for a short period of one or two years, in programmes of national development |
(D) The National Service Volunteer Scheme | (IV) Aims at developing the character of boys and girls to make them good citizens by inculcating in them a spirit of loyalty, patriotism and thoughtfulness for others |
Choose the correct answer from the options given below:
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।
'दुष्कृतम्' इत्यस्य सन्धि-विच्छेदं कुरुत ।