Question:

माध्यमभाषया उत्तरं लिखत।
शक्रस्य कपटं विशदीकुरुत ।

Show Hint

'कपटं विशदीकुरुत' (Explain the deceit) इत्यस्य उत्तरे त्रीणि अङ्गानि भवेयुः - (1) कपटस्य कारणं (Motive), (2) कपटस्य स्वरूपं (The disguise/act), तथा (3) तस्य परिणामः (The result)।
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

अयं प्रश्नः 'कर्णस्य दानवीरता' (Karna's Charity) इति पाठात् सम्बद्धः अस्ति। शक्रः (इन्द्रः) स्वपुत्रस्य अर्जुनस्य रक्षायै कर्णं दुर्बलं कर्तुम् ऐच्छत्। अतः सः कपटेन (by deceit) ब्राह्मणस्य वेषं धृत्वा कर्णस्य अभेद्यं कवचं कुण्डले च भिक्षारूपेण अयाचत। (This question relates to the lesson on Karna's charity. Shakra (Indra) wanted to weaken Karna to protect his son Arjuna. Therefore, by deceit, he disguised himself as a Brahmana and begged for Karna's impenetrable armor and earrings as alms.)
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions