Question:

माध्यमभाषया उत्तरं लिखत।
धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम् अकरोत् ?
 

Show Hint

'माध्यमभाषया' (In the medium language) उत्तरे, पाठस्य कथां (the story of the lesson) स्मृत्वा मुख्य-बिन्दून् (key points) क्रमेण लिखत। 'किं किम् अकरोत्' (What things did he do) इत्यस्य उत्तरे कार्याणां सूची (a list of actions) अपेक्षिता अस्ति।
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

अयं प्रश्नः 'पृथुराजः' इति पाठात् अस्ति। धरित्री (भूमिः) पृथुराजानम् उपदिशति यत् सः 'कृषिकार्यं कुरु' (do agriculture) इति। तस्याः उपदेशं श्रुत्वा, सः केवलं राजा न अतिष्ठत्, अपितु स्वयं कृषकः भूत्वा कृषिकार्यस्य अनेकानि कार्याणि (यथा - जलव्यवस्थापनं, बीजवपनं) कृतवान्। (This question is from the lesson on King Prithu. The Earth advises him to "do agriculture". Hearing her advice, he didn't just remain a king but became a farmer himself and performed many tasks of agriculture.)
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions