'हितैषी' का सही सन्धि विच्छेद क्या है ?
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
| सूची-I | सूची-II |
|---|---|
| (A) षडाननः | (I) यण्-सन्धिः |
| (B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
| (C) साधुस्तरति | (III) विसर्ग-सन्धिः |
| (D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।
'दुष्कृतम्' इत्यस्य सन्धि-विच्छेदं कुरुत ।
'विद्या+एषणा' - इत्यत्र सन्धिं कुरुत ।
'अहं गच्छामि' में सन्धि है :