'दुष्कृतम्' इत्यस्य सन्धि-विच्छेदं कुरुत ।
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।
'विद्या+एषणा' - इत्यत्र सन्धिं कुरुत ।
'हितैषी' का सही सन्धि विच्छेद क्या है ?
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) शङ्के | (I) लृट्-लकारः |
(B) लप्स्यते | (II) लङ्-लकारः |
(C) पचतु | (III) लट्-लकारः |
(D) अनयत् | (IV) लोट्-लकारः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
'वयं विपत्तौ अपि _______।' इत्यत्र रिक्तस्थानं पूरयत ।
'श्रु'-धातोः लृट् लकारस्य पुरुषवचनानुसारं रूपाणि इमानि क्रमेण व्यवस्थापयत ।
(A) श्रोष्यसि
(B) श्रोष्यति
(C) श्रोष्यथः
(D) श्रोष्यतः
(E) श्रोष्यन्ति
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -