Question:

5-7 वाक्यात्मकं निबन्धं लिखत। मम प्रियः खगः। 
 

Show Hint

निबन्धलेखने सरलानि, लघूनि च वाक्यानि रचयन्तु। विषयसम्बद्धान् मुख्यबिन्दून् (यथा - स्वरूपं, स्वभावः, महत्त्वम्) क्रमेण लिखन्तु।
(In essay writing, construct simple and short sentences. Write the main points related to the topic (like appearance, nature, importance) in a sequence.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

मम प्रियः खगः

  1. मम प्रियः खगः मयूरः अस्ति। 
  2. मयूरः भारतस्य राष्ट्रियः खगः अस्ति। 
  3. तस्य वर्णः नीलः हरितः च भवति, सः अतीव सुन्दरः दृश्यते।
  4. मयूरस्य शिरसि शिखा शोभते, तस्य पुच्छं दीर्घं मनोहरं च भवति।
  5. वर्षाकाले आकाशे मेघान् दृष्ट्वा मयूरः नृत्यति। 
  6. तस्य 'केका' इति ध्वनिः श्रोतुं मधुरः भवति। 
  7. मयूरः सर्पान् खादति, अतः सः 'अहिभुक्' इति अपि कथ्यते। 
Was this answer helpful?
0
0

Top Questions on निबंध लेखन

View More Questions