'दुष्कृतम्' इत्यस्य सन्धि-विच्छेदं कुरुत ।
'विद्या+एषणा' - इत्यत्र सन्धिं कुरुत ।
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
'वयं विपत्तौ अपि _______।' इत्यत्र रिक्तस्थानं पूरयत ।
'श्रु'-धातोः लृट् लकारस्य पुरुषवचनानुसारं रूपाणि इमानि क्रमेण व्यवस्थापयत । (A) श्रोष्यसि (B) श्रोष्यति (C) श्रोष्यथः (D) श्रोष्यतः (E) श्रोष्यन्ति अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
सेव्-धातोः' लट्-लकारे प्रथमपुरुषैकवचने किं रूपं भवति ?
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'सीतायाः ______ नाम रामः अस्ति ।'- इत्यत्र रिक्तस्थानं पूरयत ।
'अनुरूपम्' इत्यत्र 'अनु' इत्यस्य अर्थः अस्ति-
'राष्ट्रपतिः' इत्यस्य समस्तपदस्य विग्रहः अस्ति-
'त्रयाणां भुवनानां समाहारः' इत्यस्य समस्तपदम् अस्ति-
दृश्+तव्यत् = ?
'महत्ता' इत्यत्र कः प्रत्ययः?
'पशुपालिका' इत्यत्र प्रकृतिप्रत्ययौ स्तः -
'अलम्' इत्यस्य योगे का विभक्तिः प्रयुज्यते ? (A) द्वितीया (B) तृतीया (C) चतुर्थी (D) पञ्चमी अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'______ नमः ।' इत्यत्र रिक्तस्थानं पूरयत ।
_____ सह अहं न गमिष्यामि ।' इत्यत्र रिक्तस्थानं पूरयत ।
निम्नलिखितेषु कस्य योगे चतुर्थी-विभक्तिः भवति ? (A) विना (B) धिक् (C) स्वस्ति (D) स्वाहा अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
'पूर्वं कौसलराज्ये काचित् सुन्दरी राजकुमारी आसीत् ।' - इत्यस्मिन् वाक्ये राजकुमार्याः विशेषणपदम् अस्ति - (A) सुन्दरी (B) कौसलराज्ये (C) काचित् (D) पूर्वम् अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
'शुभास्ते पन्थानः सन्तु' इत्यत्र क्रियापदम् अस्ति-
'समस्या' इत्यस्य विलोमपदम् अस्ति-
'पङ्कजम्' इत्यस्य पर्यायपदम् अस्ति- (A) जलजम् (B) वायुजलम् (C) रजतम् (D) नीरजम् अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
शार्दूलविक्रीडित-छन्दसः लक्षणमेतत् क्रमेण व्यवस्थापयत । (A) सजौ (B) शार्दूलविक्रीडितम् (C) सूर्याश्वैर्यदि (D) सततगाः (E) मः अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -