Question:

योग्यं रूपं लिखित्वा रिक्तस्थानपूर्तिं कुरुत। 
 

Show Hint

सङ्ख्यावाचकविशेषणानि त्रिषु लिङ्गेषु भिन्नानि रूपाणि धरन्ति (विशेषतः १ तः ४ पर्यन्तम्)। तेषां प्रयोगः विशेष्यस्य लिङ्ग-वचन-विभक्तिम् अनुसरति। क्रमवाचक-आवृत्तिवाचकानां नियमान् अपि स्मरन्तु।
(Numeral adjectives have different forms in the three genders (especially from 1 to 4). Their usage follows the gender, number, and case of the noun they modify. Also, remember the rules for ordinals and frequency-based numerals.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

(क) श्रीकृष्णः देवक्याः \(\underline{अष्टमम्}\) अपत्यम्। (क्रमवाचकम्)
स्पष्टीकरणम्: क्रमवाचक 'अष्टम' शब्दस्य 'अपत्यम्' (नपुंसकलिङ्गम्) इति विशेष्यानुसारं नपुंसकलिङ्गे रूपं 'अष्टमम्' भवति।
(ख) वर्षस्य \(\underline{चतुर्वारं}\) परीक्षा भवति। (आवृत्तिवाचकम्)
स्पष्टीकरणम्: 'चतुर्' शब्दस्य आवृत्तिवाचकं रूपं 'चतुर्वारम्' भवति।
(ग) भगवता व्यासेन \(\underline{अष्टादश}\) पुराणानि रचितानि। (सङ्ख्यावाचकम्)
स्पष्टीकरणम्: सङ्ख्यावाचक 'अष्टादशन्' शब्दस्य रूपं 'पुराणानि' (नपुंसकलिङ्गम्, बहुवचनम्) इत्यस्य विशेषणत्वेन 'अष्टादश' इति एव तिष्ठति।
(घ) भारतशासनेन \(\underline{तृतीयं}\) चान्द्रयानं प्रेषितम्। (क्रमवाचकम्)
स्पष्टीकरणम्: क्रमवाचक 'तृतीय' शब्दस्य 'चान्द्रयानम्' (नपुंसकलिङ्गम्) इति विशेष्यानुसारं नपुंसकलिङ्गे रूपं 'तृतीयम्' भवति।
(च) 'अष्टाध्यायी' नाम्नि ग्रन्थे \(\underline{अष्टौ}\) अध्यायाः सन्ति। (सङ्ख्यावाचकम्)
स्पष्टीकरणम्: सङ्ख्यावाचक 'अष्टन्' शब्दस्य 'अध्यायाः' (पुंल्लिङ्गम्, बहुवचनम्) इति विशेष्यानुसारं पुंल्लिङ्गे रूपं 'अष्टौ' भवति।
Was this answer helpful?
0
0