Question:

वित्तेन कस्य आशा न अस्ति ?

Show Hint

लोके सर्वे धनं इच्छन्ति, किन्तु केवलं संतुष्टः पुरुषः वित्ते आशां न करोति।
Updated On: Nov 14, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

वित्तेन सर्वस्य अपि आशा अस्ति। धनस्य लोभः मनुष्याणां हृदयं व्याप्नोति। धनं प्राप्तुं नृपः, वणिजः, सेवकः, अपि च विद्वान् अपि प्रयत्नं कुर्वन्ति। किन्तु सन्तुष्टः पुरुषः एव वित्तस्य लोभेन विमुक्तः भवति। अतः केवलं संतुष्टस्य मनुष्यस्य वित्ते आशा न अस्ति।
Was this answer helpful?
0
0

Top Questions on संस्कृत प्रश्नोत्तर

View More Questions