विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय । खलस्य साधोः विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ।
प्रश्न का उत्तर संस्कृत में लिखिए : सिखधर्मस्य दशमो गुरुः कः आसीत् ?
प्रश्न का उत्तर संस्कृत में लिखिए : कः राजानं सातवाहनं विद्यायुक्तं चकार ?
प्रश्न का उत्तर संस्कृत में लिखिए : अध्यापकः आफताबं कस्य चरित विषये प्रश्नं अपृच्छत् ?
प्रश्न का उत्तर संस्कृत में लिखिए : सिखधर्मस्य दशमो गुरुः कः आसीत् ?
प्रश्न का उत्तर संस्कृत में लिखिए : सुमेधा कस्य तनया आसीत् ?