तालिकापूर्तिं कुरुत। सर्वनामतालिका। 
\[\begin{array}{|l|l|l|l|} \hline \textbf{एकवचनम्} & \textbf{द्विवचनम्} & \textbf{बहुवचनम्} & \textbf{विभक्तिः} \\ \hline \text{अयम्} & \text{इमौ} & \text{इमे} & \text{प्रथमा} \\ \hline \text{कस्मात्} & \text{काभ्याम्} & \text{केभ्यः} & \text{पञ्चमी} \\ \hline \text{तस्याम्} & \text{तयोः} & \text{तासु} & \text{सप्तमी} \\ \hline \end{array}\]
स्पष्टीकरणम्: \[\begin{array}{rl} \bullet & \text{इदम् (पुंल्लिङ्ग): प्रथमा - अयम्, इमौ, इमे।} \\ \bullet & \text{किम् (पुंल्लिङ्ग/नपुंसकलिङ्ग): पञ्चमी - कस्मात्, काभ्याम्, केभ्यः।} \\ \bullet & \text{तद् (स्त्रीलिङ्ग): सप्तमी - तस्याम्, तयोः, तासु।} \\ \end{array}\]
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
अभ्यासनाम् ............................ मतिदातृत्तम्॥
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
यत्र ............................ ह्रदयते॥
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
वैद्यराज ............................ धनानि च॥
मञ़्जुषातः नामानि सर्वनामानि च पृथक्कुरुत। (5 तः 4)
मञ़्जुषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। (5 तः 4)