तालिकापूर्तिं कुरुत। क्रियापदतालिका। 
\[\begin{array}{|l|l|l|l|l|} \hline \textbf{लकाराः} & \textbf{एकवचनम्} & \textbf{द्विवचनम्} & \textbf{बहुवचनम्} & \textbf{पुरुषः} \\ \hline \text{लृट्} & \text{द्रक्ष्यति} & \text{द्रक्ष्यतः} & \text{द्रक्ष्यन्ति} & \text{प्रथमः पुरुषः} \\ \hline \text{लङ्} & \text{आसीः} & \text{आस्तम्} & \text{आस्त} & \text{मध्यमः पुरुषः} \\ \hline \text{लट्} & \text{लिखामि} & \text{लिखावः} & \text{लिखामः} & \text{उत्तमः पुरुषः} \\ \hline \end{array}\]
स्पष्टीकरणम्: \[\begin{array}{rl} \bullet & \text{दृश् (द्रक्ष्) - लृट् लकार (भविष्यत्काल): प्रथमपुरुषः - द्रक्ष्यति, द्रक्ष्यतः, द्रक्ष्यन्ति।} \\ \bullet & \text{अस् - लङ् लकार (भूतकाल): मध्यमपुरुषः - आसीः, आस्तम्, आस्त।} \\ \bullet & \text{लिख् - लट् लकार (वर्तमानकाल): उत्तमपुरुषः - लिखामि, लिखावः, लिखामः।} \\ \end{array}\]
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
अभ्यासनाम् ............................ मतिदातृत्तम्॥
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
यत्र ............................ ह्रदयते॥
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
वैद्यराज ............................ धनानि च॥
मञ़्जुषातः नामानि सर्वनामानि च पृथक्कुरुत। (5 तः 4)
मञ़्जुषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। (5 तः 4)