तालिकापूर्तिं कुरुत। धातुसाधित-विशेषण-तालिका। 
\[\begin{array}{|l|l|l|l|l|} \hline \textbf{धातुः} & \textbf{क्त} & \textbf{क्तवतु} & \textbf{कृत्याः} & \textbf{शतृ/शानच्} \\ \hline \text{कथ् (10 उ.प.)} & \text{कथितः} & \text{कथितवान्} & \text{कथ्यः} & \text{कथयन्/कथयमानः} \\ \hline \text{लभ् (1 आ.प.)} & \text{लब्धः} & \text{लब्धवान्} & \text{लभ्यः/लब्धव्यः} & \text{लभमानः} \\ \hline \text{प्र + विश् (6 प.प.)} & \text{प्रविष्टः} & \text{प्रविष्टवान्} & \text{प्रवेश्यः} & \text{प्रविशन्} \\ \hline \end{array}\]
स्पष्टीकरणम्: \[\begin{array}{rl} \bullet & \text{कथ्: क्त - कथितः; शतृ/शानच् - कथयन् (प.प.), कथयमानः (आ.प.)।} \\ \bullet & \text{लभ्: क्तवतु - लब्धवान्; कृत्य (यत्/तव्यत्) - लभ्यः/लब्धव्यः।} \\ \bullet & \text{प्र + विश्: क्तवतु - प्रविष्टवान्; शतृ - प्रविशन्।} \\ \end{array}\]
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
अभ्यासनाम् ............................ मतिदातृत्तम्॥
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
यत्र ............................ ह्रदयते॥
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
वैद्यराज ............................ धनानि च॥
मञ़्जुषातः नामानि सर्वनामानि च पृथक्कुरुत। (5 तः 4)
मञ़्जुषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। (5 तः 4)