शब्द का प्रत्यय लिखिए:'श्रीमती'
प्रत्यय: मति
व्याख्या: ‘श्री’ शब्द में मति प्रत्यय जोड़ने से ‘श्रीमती’ शब्द बनता है, जिसका अर्थ ‘सम्माननीय महिला’ या ‘धन-वैभव से संपन्न महिला’ होता है। यह शब्द आमतौर पर विवाहिता महिलाओं के लिए प्रयोग किया जाता है।
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
अभ्यासनाम् ............................ मतिदातृत्तम्॥
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
यत्र ............................ ह्रदयते॥
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
वैद्यराज ............................ धनानि च॥
मञ़्जुषातः नामानि सर्वनामानि च पृथक्कुरुत। (5 तः 4)
मञ़्जुषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। (5 तः 4)