समानार्थकशब्दान्/विरुद्धार्थकशब्दान् लिखत।
(क) पुरतः × \(\underline{पृष्ठतः}\)
(पुरतः - in front of; पृष्ठतः - behind)
\(\textbf{(ख) सुगमः = \underline{सुलभः / सरलः}}\)
(सुगमः - easy to go/access; सुलभः/सरलः - easy)
\(\textbf{(ग) सूर्यः = \underline{रविः / भानुः / आदित्यः}}\)
(सूर्यः - Sun; रविः/भानुः/आदित्यः - Sun)
\(\textbf{(घ) अनित्यः × \underline{नित्यः}}\)
(अनित्यः - temporary/transient; नित्यः - permanent/eternal)
\(\textbf{(च) पिता = \underline{जनकः / तातः}}\)
(पिता - father; जनकः/तातः - father)
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
अभ्यासनाम् ............................ मतिदातृत्तम्॥
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
यत्र ............................ ह्रदयते॥
पदे शुद्धं पूर्णं च लिखत। (3 तः 2)
वैद्यराज ............................ धनानि च॥
मञ़्जुषातः नामानि सर्वनामानि च पृथक्कुरुत। (5 तः 4)
मञ़्जुषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। (5 तः 4)