Question:

रविः जलं किमर्थम् आदत्ते ? 
 

Show Hint

सूर्यः जलं वाष्परूपेण ग्रहणं करोति, ततः जलचक्रः सततं प्रवहति।
Updated On: Nov 14, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

रविः जलं वाष्पीकरणाय आदत्ते। सः जलं आदत्ते यथा उष्णता प्राप्य वाष्परूपेण गच्छेत्, एवं वर्षाकाले पुनः वर्षति। अयं चक्रः निरन्तरं प्रवर्तते।
Was this answer helpful?
0
0

Top Questions on संस्कृत प्रश्नोत्तर

View More Questions