Question:

पद्ये शुद्धे पूर्णे च लिखत। 
 

Show Hint

श्लोकपूर्तेः प्रश्नानां कृते, पाठ्यपुस्तकस्य सर्वेषां कण्ठस्थीकरणार्थं निर्दिष्टानां श्लोकानाम् अभ्यासः आवश्यकः। शुद्धलेखनाय (spelling) तथा विरामचिह्नानां (punctuation) विषये विशेषं ध्यानं ददतु।
(For questions on verse completion, it is necessary to practice all the verses prescribed for memorization in the textbook. Pay special attention to correct spelling and punctuation marks.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

(1) (क)
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्,
विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्,
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः॥
(1) (ख) (अथवा)
भिक्षुः क्वास्ति बलिं गतोऽसुरपुरं गङ्गा क्व चाम्नौ गता,
क्वास्ताविन्दुफणीन्द्रभूषणविधी तौ नागमूर्ध्नि स्थितौ।
भस्माङ्गी गिरिजा क्व सापि तद्गृहं सर्वज्ञबीजं क्व तत्,
सर्वाधारमनाश्रयं त्रिभुवनं पातुः वः शम्भुः स्वयम्॥
(2) (ग)
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते
(2) (घ) (अथवा)
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम्
Was this answer helpful?
0
0