माध्यमभाषया उत्तरं लिखत। सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत् ?
सर्कस-क्रीडायाः (विदूषक-मण्डल्याः प्रदर्शनस्य) आरम्भात् पूर्वं निम्नलिखित-घटनाः अभवन्:
(Before the start of the circus performance, the following events took place:)
एवं प्रकारेण, दर्शकानाम् उत्सुकतां वर्धयित्वा क्रीडायाः आरम्भः जातः।
(In this way, the performance began after increasing the curiosity of the audience.)
माध्यमभाषया उत्तरं लिखत। (2 तः 1)
महर्षिः कणादः परमाणु विषयं किं प्रतिपादितवान्?
माध्यमभाषया उत्तरं लिखत। (2 तः 1)
काकेन कः उपायः उक्तः?
सातवाहनः कः आसीत् ?
भोजप्रबन्धस्य लेखकः कः ?
'नागानन्दम्' इति नाटके अङ्काः सन्ति