माध्यमभाषया उत्तरं लिखत। धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम् अकरोत् ?
भूमिदेव्याः (धरित्र्याः) उपदेशं श्रुत्वा राजा पृथुवैन्यः निम्नलिखितकार्याणि अकरोत्:
(After listening to the advice of mother Earth (Dharitrī), King Pṛthuvainya performed the following actions:)
एवं पृथुवैन्यः एकः प्रजावत्सलः, कृषिप्रवर्तकः, आदर्शशासकश्च अभवत्।
(Thus, Pṛthuvainya became a king who loved his subjects, a pioneer of agriculture, and an ideal ruler.)
माध्यमभाषया उत्तरं लिखत। (2 तः 1)
महर्षिः कणादः परमाणु विषयं किं प्रतिपादितवान्?
माध्यमभाषया उत्तरं लिखत। (2 तः 1)
काकेन कः उपायः उक्तः?
सातवाहनः कः आसीत् ?
भोजप्रबन्धस्य लेखकः कः ?
'नागानन्दम्' इति नाटके अङ्काः सन्ति