You've correctly outlined the steps of the reaction sequence. Here's a summary of the reactions and products:
C6H5OH + Zn → C6H6 + ZnO
Phenol reacts with zinc dust to produce benzene.
C6H6 + CH3Cl → C6H5CH3 + HCl
Benzene reacts with methyl chloride in the presence of anhydrous AlCl3 to produce toluene.
C6H5CH3 + [O] → C6H5COOH
Toluene is oxidized by potassium dichromate in acidic medium to produce benzoic acid.
C6H5COOH + HNO3 → m-C6H4(NO2)COOH + H2O
Benzoic acid reacts with a mixture of sulfuric acid and nitric acid to produce m-nitrobenzoic acid.
Therefore, the final product (D) is indeed m-nitrobenzoic acid.
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।
'दुष्कृतम्' इत्यस्य सन्धि-विच्छेदं कुरुत ।