\( \text{adj}(A) = A^{-1} \)
Three students, Neha, Rani, and Sam go to a market to purchase stationery items. Neha buys 4 pens, 3 notepads, and 2 erasers and pays ₹ 60. Rani buys 2 pens, 4 notepads, and 6 erasers for ₹ 90. Sam pays ₹ 70 for 6 pens, 2 notepads, and 3 erasers.
Based upon the above information, answer the following questions:
(i) Form the equations required to solve the problem of finding the price of each item, and express it in the matrix form \( A \mathbf{X} = B \).
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।