Question:

धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 
 

Show Hint

उपपदविभक्तीनां नियमान् सम्यक् स्मरन्तु। प्रत्येकस्य धातोः वा अव्ययस्य च योगे का विभक्तिः प्रयुज्यते इति ज्ञानम् वाक्यनिर्माणार्थम् अनिवार्यम्।
(Remember the rules of Upapada Vibhaktis properly. Knowing which case ending is used with each verb or indeclinable is essential for sentence construction.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

(क) रक्ष् (रक्षति - 1 प. प.)
'रक्ष्' धातोः योगे यस्मात् रक्षणं भवति तत्र पञ्चमी, यस्य रक्षणं भवति तत्र द्वितीया च भवति।
वाक्यम्: सैनिकः शत्रुभ्यः देशं रक्षति।
(The soldier protects the country from enemies.)
(ख) स्पृह् (स्पृहयति - 10 उ. प.)
'स्पृह्' धातोः योगे यस्मै स्पृहा क्रियते, तत्र चतुर्थी विभक्तिः भवति।
वाक्यम्: बालकः चित्राय स्पृहयति।
(The child longs for the picture.)
(ग) गम् (गच्छति - 1 प. प.)
'गम्' धातोः योगे यत्र गम्यते, तस्मिन् कर्मणि द्वितीया विभक्तिः भवति।
वाक्यम्: वयं प्रतिदिनं देवालयं गच्छामः।
(We go to the temple every day.)
(घ) अलम्
'अलम्' इति अव्ययस्य योगे 'निवारणार्थे' चतुर्थी, 'पर्याप्त्यर्थे' च तृतीया विभक्तिः भवति।
वाक्यम् (तृतीया): अलं चिन्तया। (Enough worrying.)
वाक्यम् (चतुर्थी): मल्लः मल्लाय अलम्। (One wrestler is enough for another wrestler.)
(च) नमः
'नमः' इति अव्ययस्य योगे चतुर्थी विभक्तिः भवति।
वाक्यम्: श्रीगुरवे नमः।
(Salutations to the revered Guru.)
(छ) उपरि
'उपरि' इति अव्ययस्य योगे षष्ठी विभक्तिः भवति।
वाक्यम्: गृहस्य उपरि ध्वजः अस्ति।
(There is a flag on top of the house.)
Was this answer helpful?
0
0