(क) रक्ष् (रक्षति - 1 प. प.)
'रक्ष्' धातोः योगे यस्मात् रक्षणं भवति तत्र पञ्चमी, यस्य रक्षणं भवति तत्र द्वितीया च भवति।
वाक्यम्: सैनिकः शत्रुभ्यः देशं रक्षति।
(The soldier protects the country from enemies.)
(ख) स्पृह् (स्पृहयति - 10 उ. प.)
'स्पृह्' धातोः योगे यस्मै स्पृहा क्रियते, तत्र चतुर्थी विभक्तिः भवति।
वाक्यम्: बालकः चित्राय स्पृहयति।
(The child longs for the picture.)
(ग) गम् (गच्छति - 1 प. प.)
'गम्' धातोः योगे यत्र गम्यते, तस्मिन् कर्मणि द्वितीया विभक्तिः भवति।
वाक्यम्: वयं प्रतिदिनं देवालयं गच्छामः।
(We go to the temple every day.)
(घ) अलम्
'अलम्' इति अव्ययस्य योगे 'निवारणार्थे' चतुर्थी, 'पर्याप्त्यर्थे' च तृतीया विभक्तिः भवति।
वाक्यम् (तृतीया): अलं चिन्तया। (Enough worrying.)
वाक्यम् (चतुर्थी): मल्लः मल्लाय अलम्। (One wrestler is enough for another wrestler.)
(च) नमः
'नमः' इति अव्ययस्य योगे चतुर्थी विभक्तिः भवति।
वाक्यम्: श्रीगुरवे नमः।
(Salutations to the revered Guru.)
(छ) उपरि
'उपरि' इति अव्ययस्य योगे षष्ठी विभक्तिः भवति।
वाक्यम्: गृहस्य उपरि ध्वजः अस्ति।
(There is a flag on top of the house.)