धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
(क) वि + रम् (1 प. प.)
\[ \text{विना प्रकटेन न श्रूयते।} \] (The sound cannot be heard without being clearly produced.)
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
(च) विना
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
(घ) परितः
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
(ग) स्निह् (4 प. प.)
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
(ख) याच् (1 आ. प.)