'चतुर्भुज' शब्द में कौन-सा समास है ?
'राष्ट्रपतिः' इत्यस्य समस्तपदस्य विग्रहः अस्ति-
'त्रयाणां भुवनानां समाहारः' इत्यस्य समस्तपदम् अस्ति-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) दम्पती | (I) बहुव्रीहि-समासः |
(B) शोकपतितः | (II) द्वन्द्वः-समासः |
(C) उपराजम् | (III) तत्पुरुषः-समासः |
(D) चन्द्रशेखरः | (IV) अव्ययीभाव-समासः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
‘मेघला के आकार वाली पर्वत श्रृंखला ने पृथ्वी को चारों तरफ से घेर रखा है।’ – रेखांकित पदों की जगह उपयुक्त समस्तपद प्रस्तुत कीजिए तथा समास का नाम भी लिखिए।
'बेकाम' सामासिक पद का विग्रह करके भेद भी लिखिए।