Question:

ब्राह्मणस्य पत्नी कथं दुःखिनी आसीत् ?

Show Hint

ब्राह्मणस्य पत्नी गरीबी, अकेलापनं च अनुभवति स्म, अतः सा दुःखिनी आसीत्।
Updated On: Nov 14, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

ब्राह्मणस्य पत्नी दुःखिनी आसीत् यतः सा गरीबीपीडिता आसीत्। सा नित्यं दैन्यजीवनं यापयति स्म। अपि च, पतिः यदा भिक्षाटनाय गच्छति स्म, तदा सा गृहे एकाकिनी दुःखम अनुभवति स्म। तथा च सा निर्धनतया कष्टं सहनं कृत्वा जीवनं यापनं कृत्वान।
Was this answer helpful?
0
0

Top Questions on संस्कृत प्रश्नोत्तर

View More Questions