Concept | Using the Pythagorean theorem to find the distance from the foot of the ladder to the wall. |
---|---|
Given | Ladder length (hypotenuse) = 25 feet, height up the wall = 24 feet |
The Pythagorean theorem states that in a right triangle, the square of the hypotenuse (c) is equal to the sum of the squares of the other two sides (a and b):
c2=a2+b2
Here, c = 25 feet and b = 24 feet. Let a be the distance from the foot of the ladder to the wall. We need to find a:
252=a2+242
Calculate 252 and 242:
252=625
242=576
Substitute these values back into the equation:
625=a2+576
Rearrange to solve for a2:
a2=625-576
a2=49
Take the square root of both sides to find a:
a=49=7
Therefore, the foot of the ladder is 7 feet from the wall.
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।
'दुष्कृतम्' इत्यस्य सन्धि-विच्छेदं कुरुत ।