The 73rd Constitutional Amendment Act, 1992 holds significant importance in enhancing democracy at the grassroots level by providing a constitutional framework for Panchayati Raj institutions in India. Here's a detailed breakdown of its provisions relevant to the given options:
Based on the analysis above, the correct choice is the combination of statements that accurately describe the provisions of the amendment.
Thus, the correct answer is: (B), (C) and (D) only
The 73rd Constitutional Amendment Act (1992) deals with the establishment of the Panchayati Raj system in India and provides for the following:
However, (A) A two-tier system of Panchayati Raj is incorrect, as the 73rd Amendment provides for a three-tier system of Panchayati Raj at the village, intermediate, and district levels.
Therefore, the correct answer is (D): (B), (C) and (D) only.
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।
'दुष्कृतम्' इत्यस्य सन्धि-विच्छेदं कुरुत ।