Match the amino acid given in List-I with their one-letter code given in List-II
\[ \begin{array}{|l|l|} \hline \textbf{Name of amino acid} & \textbf{One-letter code} \\ \hline (A) \; \text{Lysine} & (I) \; W \\ \hline (B) \; \text{Tryptophan} & (II) \; Q \\ \hline (C) \; \text{Tyrosine} & (III) \; K \\ \hline (D) \; \text{Glutamine} & (IV) \; Y \\ \hline \end{array} \]
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।