प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) आत्मने | (I) द्वितीया-विभक्तिः |
(B) राज्ञः | (II) चतुर्थी-विभक्तिः |
(C) पितरम् | (III) षष्ठी-विभक्तिः |
(D) सख्यौ | (IV) सप्तमी-विभक्तिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) आत्मने | (I) द्वितीया-विभक्तिः |
(B) राज्ञः | (II) चतुर्थी-विभक्तिः |
(C) पितरम् | (III) षष्ठी-विभक्तिः |
(D) सख्यौ | (IV) सप्तमी-विभक्तिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -