Step 1: Use magnification formula for lenses. \[ m = \frac{-v}{u} \] Step 2: Given that image is formed at twice the distance of object from lens.
So, if object distance = \( u \), then image distance \( v = -2u \) (real and on opposite side).
Step 3: Calculate magnification. \[ m = \frac{-(-2u)}{u} = \frac{2u}{u} = 2 \] So, the magnification is \( 2 \). Since the image is real and inverted, but sign conventions were carefully handled, the magnitude remains positive here.
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।